Declension table of ?sattvasthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sattvasthānam | sattvasthāne | sattvasthānāni |
Vocative | sattvasthāna | sattvasthāne | sattvasthānāni |
Accusative | sattvasthānam | sattvasthāne | sattvasthānāni |
Instrumental | sattvasthānena | sattvasthānābhyām | sattvasthānaiḥ |
Dative | sattvasthānāya | sattvasthānābhyām | sattvasthānebhyaḥ |
Ablative | sattvasthānāt | sattvasthānābhyām | sattvasthānebhyaḥ |
Genitive | sattvasthānasya | sattvasthānayoḥ | sattvasthānānām |
Locative | sattvasthāne | sattvasthānayoḥ | sattvasthāneṣu |