Declension table of ?sattvasampanna

Deva

NeuterSingularDualPlural
Nominativesattvasampannam sattvasampanne sattvasampannāni
Vocativesattvasampanna sattvasampanne sattvasampannāni
Accusativesattvasampannam sattvasampanne sattvasampannāni
Instrumentalsattvasampannena sattvasampannābhyām sattvasampannaiḥ
Dativesattvasampannāya sattvasampannābhyām sattvasampannebhyaḥ
Ablativesattvasampannāt sattvasampannābhyām sattvasampannebhyaḥ
Genitivesattvasampannasya sattvasampannayoḥ sattvasampannānām
Locativesattvasampanne sattvasampannayoḥ sattvasampanneṣu

Compound sattvasampanna -

Adverb -sattvasampannam -sattvasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria