Declension table of ?sattvasamāviṣṭa

Deva

MasculineSingularDualPlural
Nominativesattvasamāviṣṭaḥ sattvasamāviṣṭau sattvasamāviṣṭāḥ
Vocativesattvasamāviṣṭa sattvasamāviṣṭau sattvasamāviṣṭāḥ
Accusativesattvasamāviṣṭam sattvasamāviṣṭau sattvasamāviṣṭān
Instrumentalsattvasamāviṣṭena sattvasamāviṣṭābhyām sattvasamāviṣṭaiḥ sattvasamāviṣṭebhiḥ
Dativesattvasamāviṣṭāya sattvasamāviṣṭābhyām sattvasamāviṣṭebhyaḥ
Ablativesattvasamāviṣṭāt sattvasamāviṣṭābhyām sattvasamāviṣṭebhyaḥ
Genitivesattvasamāviṣṭasya sattvasamāviṣṭayoḥ sattvasamāviṣṭānām
Locativesattvasamāviṣṭe sattvasamāviṣṭayoḥ sattvasamāviṣṭeṣu

Compound sattvasamāviṣṭa -

Adverb -sattvasamāviṣṭam -sattvasamāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria