Declension table of ?sattvasāra

Deva

MasculineSingularDualPlural
Nominativesattvasāraḥ sattvasārau sattvasārāḥ
Vocativesattvasāra sattvasārau sattvasārāḥ
Accusativesattvasāram sattvasārau sattvasārān
Instrumentalsattvasāreṇa sattvasārābhyām sattvasāraiḥ sattvasārebhiḥ
Dativesattvasārāya sattvasārābhyām sattvasārebhyaḥ
Ablativesattvasārāt sattvasārābhyām sattvasārebhyaḥ
Genitivesattvasārasya sattvasārayoḥ sattvasārāṇām
Locativesattvasāre sattvasārayoḥ sattvasāreṣu

Compound sattvasāra -

Adverb -sattvasāram -sattvasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria