Declension table of ?sattvarāśi

Deva

MasculineSingularDualPlural
Nominativesattvarāśiḥ sattvarāśī sattvarāśayaḥ
Vocativesattvarāśe sattvarāśī sattvarāśayaḥ
Accusativesattvarāśim sattvarāśī sattvarāśīn
Instrumentalsattvarāśinā sattvarāśibhyām sattvarāśibhiḥ
Dativesattvarāśaye sattvarāśibhyām sattvarāśibhyaḥ
Ablativesattvarāśeḥ sattvarāśibhyām sattvarāśibhyaḥ
Genitivesattvarāśeḥ sattvarāśyoḥ sattvarāśīnām
Locativesattvarāśau sattvarāśyoḥ sattvarāśiṣu

Compound sattvarāśi -

Adverb -sattvarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria