Declension table of ?sattvaprakāśa

Deva

MasculineSingularDualPlural
Nominativesattvaprakāśaḥ sattvaprakāśau sattvaprakāśāḥ
Vocativesattvaprakāśa sattvaprakāśau sattvaprakāśāḥ
Accusativesattvaprakāśam sattvaprakāśau sattvaprakāśān
Instrumentalsattvaprakāśena sattvaprakāśābhyām sattvaprakāśaiḥ sattvaprakāśebhiḥ
Dativesattvaprakāśāya sattvaprakāśābhyām sattvaprakāśebhyaḥ
Ablativesattvaprakāśāt sattvaprakāśābhyām sattvaprakāśebhyaḥ
Genitivesattvaprakāśasya sattvaprakāśayoḥ sattvaprakāśānām
Locativesattvaprakāśe sattvaprakāśayoḥ sattvaprakāśeṣu

Compound sattvaprakāśa -

Adverb -sattvaprakāśam -sattvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria