Declension table of ?sattvapradhāna

Deva

MasculineSingularDualPlural
Nominativesattvapradhānaḥ sattvapradhānau sattvapradhānāḥ
Vocativesattvapradhāna sattvapradhānau sattvapradhānāḥ
Accusativesattvapradhānam sattvapradhānau sattvapradhānān
Instrumentalsattvapradhānena sattvapradhānābhyām sattvapradhānaiḥ sattvapradhānebhiḥ
Dativesattvapradhānāya sattvapradhānābhyām sattvapradhānebhyaḥ
Ablativesattvapradhānāt sattvapradhānābhyām sattvapradhānebhyaḥ
Genitivesattvapradhānasya sattvapradhānayoḥ sattvapradhānānām
Locativesattvapradhāne sattvapradhānayoḥ sattvapradhāneṣu

Compound sattvapradhāna -

Adverb -sattvapradhānam -sattvapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria