Declension table of ?sattvapati

Deva

MasculineSingularDualPlural
Nominativesattvapatiḥ sattvapatī sattvapatayaḥ
Vocativesattvapate sattvapatī sattvapatayaḥ
Accusativesattvapatim sattvapatī sattvapatīn
Instrumentalsattvapatinā sattvapatibhyām sattvapatibhiḥ
Dativesattvapataye sattvapatibhyām sattvapatibhyaḥ
Ablativesattvapateḥ sattvapatibhyām sattvapatibhyaḥ
Genitivesattvapateḥ sattvapatyoḥ sattvapatīnām
Locativesattvapatau sattvapatyoḥ sattvapatiṣu

Compound sattvapati -

Adverb -sattvapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria