Declension table of ?sattvamejaya

Deva

MasculineSingularDualPlural
Nominativesattvamejayaḥ sattvamejayau sattvamejayāḥ
Vocativesattvamejaya sattvamejayau sattvamejayāḥ
Accusativesattvamejayam sattvamejayau sattvamejayān
Instrumentalsattvamejayena sattvamejayābhyām sattvamejayaiḥ sattvamejayebhiḥ
Dativesattvamejayāya sattvamejayābhyām sattvamejayebhyaḥ
Ablativesattvamejayāt sattvamejayābhyām sattvamejayebhyaḥ
Genitivesattvamejayasya sattvamejayayoḥ sattvamejayānām
Locativesattvamejaye sattvamejayayoḥ sattvamejayeṣu

Compound sattvamejaya -

Adverb -sattvamejayam -sattvamejayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria