Declension table of ?sattvakaṣāya

Deva

MasculineSingularDualPlural
Nominativesattvakaṣāyaḥ sattvakaṣāyau sattvakaṣāyāḥ
Vocativesattvakaṣāya sattvakaṣāyau sattvakaṣāyāḥ
Accusativesattvakaṣāyam sattvakaṣāyau sattvakaṣāyān
Instrumentalsattvakaṣāyeṇa sattvakaṣāyābhyām sattvakaṣāyaiḥ sattvakaṣāyebhiḥ
Dativesattvakaṣāyāya sattvakaṣāyābhyām sattvakaṣāyebhyaḥ
Ablativesattvakaṣāyāt sattvakaṣāyābhyām sattvakaṣāyebhyaḥ
Genitivesattvakaṣāyasya sattvakaṣāyayoḥ sattvakaṣāyāṇām
Locativesattvakaṣāye sattvakaṣāyayoḥ sattvakaṣāyeṣu

Compound sattvakaṣāya -

Adverb -sattvakaṣāyam -sattvakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria