Declension table of ?sattvaguṇinī

Deva

FeminineSingularDualPlural
Nominativesattvaguṇinī sattvaguṇinyau sattvaguṇinyaḥ
Vocativesattvaguṇini sattvaguṇinyau sattvaguṇinyaḥ
Accusativesattvaguṇinīm sattvaguṇinyau sattvaguṇinīḥ
Instrumentalsattvaguṇinyā sattvaguṇinībhyām sattvaguṇinībhiḥ
Dativesattvaguṇinyai sattvaguṇinībhyām sattvaguṇinībhyaḥ
Ablativesattvaguṇinyāḥ sattvaguṇinībhyām sattvaguṇinībhyaḥ
Genitivesattvaguṇinyāḥ sattvaguṇinyoḥ sattvaguṇinīnām
Locativesattvaguṇinyām sattvaguṇinyoḥ sattvaguṇinīṣu

Compound sattvaguṇini - sattvaguṇinī -

Adverb -sattvaguṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria