Declension table of ?sattvaguṇin

Deva

NeuterSingularDualPlural
Nominativesattvaguṇi sattvaguṇinī sattvaguṇīni
Vocativesattvaguṇin sattvaguṇi sattvaguṇinī sattvaguṇīni
Accusativesattvaguṇi sattvaguṇinī sattvaguṇīni
Instrumentalsattvaguṇinā sattvaguṇibhyām sattvaguṇibhiḥ
Dativesattvaguṇine sattvaguṇibhyām sattvaguṇibhyaḥ
Ablativesattvaguṇinaḥ sattvaguṇibhyām sattvaguṇibhyaḥ
Genitivesattvaguṇinaḥ sattvaguṇinoḥ sattvaguṇinām
Locativesattvaguṇini sattvaguṇinoḥ sattvaguṇiṣu

Compound sattvaguṇi -

Adverb -sattvaguṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria