Declension table of sattvaguṇa

Deva

MasculineSingularDualPlural
Nominativesattvaguṇaḥ sattvaguṇau sattvaguṇāḥ
Vocativesattvaguṇa sattvaguṇau sattvaguṇāḥ
Accusativesattvaguṇam sattvaguṇau sattvaguṇān
Instrumentalsattvaguṇena sattvaguṇābhyām sattvaguṇaiḥ sattvaguṇebhiḥ
Dativesattvaguṇāya sattvaguṇābhyām sattvaguṇebhyaḥ
Ablativesattvaguṇāt sattvaguṇābhyām sattvaguṇebhyaḥ
Genitivesattvaguṇasya sattvaguṇayoḥ sattvaguṇānām
Locativesattvaguṇe sattvaguṇayoḥ sattvaguṇeṣu

Compound sattvaguṇa -

Adverb -sattvaguṇam -sattvaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria