Declension table of ?sattvadhātu

Deva

MasculineSingularDualPlural
Nominativesattvadhātuḥ sattvadhātū sattvadhātavaḥ
Vocativesattvadhāto sattvadhātū sattvadhātavaḥ
Accusativesattvadhātum sattvadhātū sattvadhātūn
Instrumentalsattvadhātunā sattvadhātubhyām sattvadhātubhiḥ
Dativesattvadhātave sattvadhātubhyām sattvadhātubhyaḥ
Ablativesattvadhātoḥ sattvadhātubhyām sattvadhātubhyaḥ
Genitivesattvadhātoḥ sattvadhātvoḥ sattvadhātūnām
Locativesattvadhātau sattvadhātvoḥ sattvadhātuṣu

Compound sattvadhātu -

Adverb -sattvadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria