Declension table of ?sattvabhārata

Deva

MasculineSingularDualPlural
Nominativesattvabhārataḥ sattvabhāratau sattvabhāratāḥ
Vocativesattvabhārata sattvabhāratau sattvabhāratāḥ
Accusativesattvabhāratam sattvabhāratau sattvabhāratān
Instrumentalsattvabhāratena sattvabhāratābhyām sattvabhārataiḥ sattvabhāratebhiḥ
Dativesattvabhāratāya sattvabhāratābhyām sattvabhāratebhyaḥ
Ablativesattvabhāratāt sattvabhāratābhyām sattvabhāratebhyaḥ
Genitivesattvabhāratasya sattvabhāratayoḥ sattvabhāratānām
Locativesattvabhārate sattvabhāratayoḥ sattvabhārateṣu

Compound sattvabhārata -

Adverb -sattvabhāratam -sattvabhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria