Declension table of ?sattvāvajaya

Deva

MasculineSingularDualPlural
Nominativesattvāvajayaḥ sattvāvajayau sattvāvajayāḥ
Vocativesattvāvajaya sattvāvajayau sattvāvajayāḥ
Accusativesattvāvajayam sattvāvajayau sattvāvajayān
Instrumentalsattvāvajayena sattvāvajayābhyām sattvāvajayaiḥ sattvāvajayebhiḥ
Dativesattvāvajayāya sattvāvajayābhyām sattvāvajayebhyaḥ
Ablativesattvāvajayāt sattvāvajayābhyām sattvāvajayebhyaḥ
Genitivesattvāvajayasya sattvāvajayayoḥ sattvāvajayānām
Locativesattvāvajaye sattvāvajayayoḥ sattvāvajayeṣu

Compound sattvāvajaya -

Adverb -sattvāvajayam -sattvāvajayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria