Declension table of ?sattvātman

Deva

MasculineSingularDualPlural
Nominativesattvātmā sattvātmānau sattvātmānaḥ
Vocativesattvātman sattvātmānau sattvātmānaḥ
Accusativesattvātmānam sattvātmānau sattvātmanaḥ
Instrumentalsattvātmanā sattvātmabhyām sattvātmabhiḥ
Dativesattvātmane sattvātmabhyām sattvātmabhyaḥ
Ablativesattvātmanaḥ sattvātmabhyām sattvātmabhyaḥ
Genitivesattvātmanaḥ sattvātmanoḥ sattvātmanām
Locativesattvātmani sattvātmanoḥ sattvātmasu

Compound sattvātma -

Adverb -sattvātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria