Declension table of ?sattvānurūpa

Deva

NeuterSingularDualPlural
Nominativesattvānurūpam sattvānurūpe sattvānurūpāṇi
Vocativesattvānurūpa sattvānurūpe sattvānurūpāṇi
Accusativesattvānurūpam sattvānurūpe sattvānurūpāṇi
Instrumentalsattvānurūpeṇa sattvānurūpābhyām sattvānurūpaiḥ
Dativesattvānurūpāya sattvānurūpābhyām sattvānurūpebhyaḥ
Ablativesattvānurūpāt sattvānurūpābhyām sattvānurūpebhyaḥ
Genitivesattvānurūpasya sattvānurūpayoḥ sattvānurūpāṇām
Locativesattvānurūpe sattvānurūpayoḥ sattvānurūpeṣu

Compound sattvānurūpa -

Adverb -sattvānurūpam -sattvānurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria