Declension table of ?sattvādhikā

Deva

FeminineSingularDualPlural
Nominativesattvādhikā sattvādhike sattvādhikāḥ
Vocativesattvādhike sattvādhike sattvādhikāḥ
Accusativesattvādhikām sattvādhike sattvādhikāḥ
Instrumentalsattvādhikayā sattvādhikābhyām sattvādhikābhiḥ
Dativesattvādhikāyai sattvādhikābhyām sattvādhikābhyaḥ
Ablativesattvādhikāyāḥ sattvādhikābhyām sattvādhikābhyaḥ
Genitivesattvādhikāyāḥ sattvādhikayoḥ sattvādhikānām
Locativesattvādhikāyām sattvādhikayoḥ sattvādhikāsu

Adverb -sattvādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria