Declension table of ?sattvādhika

Deva

NeuterSingularDualPlural
Nominativesattvādhikam sattvādhike sattvādhikāni
Vocativesattvādhika sattvādhike sattvādhikāni
Accusativesattvādhikam sattvādhike sattvādhikāni
Instrumentalsattvādhikena sattvādhikābhyām sattvādhikaiḥ
Dativesattvādhikāya sattvādhikābhyām sattvādhikebhyaḥ
Ablativesattvādhikāt sattvādhikābhyām sattvādhikebhyaḥ
Genitivesattvādhikasya sattvādhikayoḥ sattvādhikānām
Locativesattvādhike sattvādhikayoḥ sattvādhikeṣu

Compound sattvādhika -

Adverb -sattvādhikam -sattvādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria