Declension table of ?sattvādhīnī

Deva

FeminineSingularDualPlural
Nominativesattvādhīnī sattvādhīnyau sattvādhīnyaḥ
Vocativesattvādhīni sattvādhīnyau sattvādhīnyaḥ
Accusativesattvādhīnīm sattvādhīnyau sattvādhīnīḥ
Instrumentalsattvādhīnyā sattvādhīnībhyām sattvādhīnībhiḥ
Dativesattvādhīnyai sattvādhīnībhyām sattvādhīnībhyaḥ
Ablativesattvādhīnyāḥ sattvādhīnībhyām sattvādhīnībhyaḥ
Genitivesattvādhīnyāḥ sattvādhīnyoḥ sattvādhīnīnām
Locativesattvādhīnyām sattvādhīnyoḥ sattvādhīnīṣu

Compound sattvādhīni - sattvādhīnī -

Adverb -sattvādhīni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria