Declension table of ?sattvādhīna

Deva

NeuterSingularDualPlural
Nominativesattvādhīnam sattvādhīne sattvādhīnāni
Vocativesattvādhīna sattvādhīne sattvādhīnāni
Accusativesattvādhīnam sattvādhīne sattvādhīnāni
Instrumentalsattvādhīnena sattvādhīnābhyām sattvādhīnaiḥ
Dativesattvādhīnāya sattvādhīnābhyām sattvādhīnebhyaḥ
Ablativesattvādhīnāt sattvādhīnābhyām sattvādhīnebhyaḥ
Genitivesattvādhīnasya sattvādhīnayoḥ sattvādhīnānām
Locativesattvādhīne sattvādhīnayoḥ sattvādhīneṣu

Compound sattvādhīna -

Adverb -sattvādhīnam -sattvādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria