Declension table of ?sattvādhīna

Deva

MasculineSingularDualPlural
Nominativesattvādhīnaḥ sattvādhīnau sattvādhīnāḥ
Vocativesattvādhīna sattvādhīnau sattvādhīnāḥ
Accusativesattvādhīnam sattvādhīnau sattvādhīnān
Instrumentalsattvādhīnena sattvādhīnābhyām sattvādhīnaiḥ sattvādhīnebhiḥ
Dativesattvādhīnāya sattvādhīnābhyām sattvādhīnebhyaḥ
Ablativesattvādhīnāt sattvādhīnābhyām sattvādhīnebhyaḥ
Genitivesattvādhīnasya sattvādhīnayoḥ sattvādhīnānām
Locativesattvādhīne sattvādhīnayoḥ sattvādhīneṣu

Compound sattvādhīna -

Adverb -sattvādhīnam -sattvādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria