Declension table of ?sattrya

Deva

NeuterSingularDualPlural
Nominativesattryam sattrye sattryāṇi
Vocativesattrya sattrye sattryāṇi
Accusativesattryam sattrye sattryāṇi
Instrumentalsattryeṇa sattryābhyām sattryaiḥ
Dativesattryāya sattryābhyām sattryebhyaḥ
Ablativesattryāt sattryābhyām sattryebhyaḥ
Genitivesattryasya sattryayoḥ sattryāṇām
Locativesattrye sattryayoḥ sattryeṣu

Compound sattrya -

Adverb -sattryam -sattryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria