Declension table of ?sattrīya

Deva

MasculineSingularDualPlural
Nominativesattrīyaḥ sattrīyau sattrīyāḥ
Vocativesattrīya sattrīyau sattrīyāḥ
Accusativesattrīyam sattrīyau sattrīyān
Instrumentalsattrīyeṇa sattrīyābhyām sattrīyaiḥ sattrīyebhiḥ
Dativesattrīyāya sattrīyābhyām sattrīyebhyaḥ
Ablativesattrīyāt sattrīyābhyām sattrīyebhyaḥ
Genitivesattrīyasya sattrīyayoḥ sattrīyāṇām
Locativesattrīye sattrīyayoḥ sattrīyeṣu

Compound sattrīya -

Adverb -sattrīyam -sattrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria