Declension table of ?sattravasati

Deva

FeminineSingularDualPlural
Nominativesattravasatiḥ sattravasatī sattravasatayaḥ
Vocativesattravasate sattravasatī sattravasatayaḥ
Accusativesattravasatim sattravasatī sattravasatīḥ
Instrumentalsattravasatyā sattravasatibhyām sattravasatibhiḥ
Dativesattravasatyai sattravasataye sattravasatibhyām sattravasatibhyaḥ
Ablativesattravasatyāḥ sattravasateḥ sattravasatibhyām sattravasatibhyaḥ
Genitivesattravasatyāḥ sattravasateḥ sattravasatyoḥ sattravasatīnām
Locativesattravasatyām sattravasatau sattravasatyoḥ sattravasatiṣu

Compound sattravasati -

Adverb -sattravasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria