Declension table of ?sattravardhanā

Deva

FeminineSingularDualPlural
Nominativesattravardhanā sattravardhane sattravardhanāḥ
Vocativesattravardhane sattravardhane sattravardhanāḥ
Accusativesattravardhanām sattravardhane sattravardhanāḥ
Instrumentalsattravardhanayā sattravardhanābhyām sattravardhanābhiḥ
Dativesattravardhanāyai sattravardhanābhyām sattravardhanābhyaḥ
Ablativesattravardhanāyāḥ sattravardhanābhyām sattravardhanābhyaḥ
Genitivesattravardhanāyāḥ sattravardhanayoḥ sattravardhanānām
Locativesattravardhanāyām sattravardhanayoḥ sattravardhanāsu

Adverb -sattravardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria