Declension table of ?sattrasadman

Deva

NeuterSingularDualPlural
Nominativesattrasadma sattrasadmanī sattrasadmāni
Vocativesattrasadman sattrasadma sattrasadmanī sattrasadmāni
Accusativesattrasadma sattrasadmanī sattrasadmāni
Instrumentalsattrasadmanā sattrasadmabhyām sattrasadmabhiḥ
Dativesattrasadmane sattrasadmabhyām sattrasadmabhyaḥ
Ablativesattrasadmanaḥ sattrasadmabhyām sattrasadmabhyaḥ
Genitivesattrasadmanaḥ sattrasadmanoḥ sattrasadmanām
Locativesattrasadmani sattrasadmanoḥ sattrasadmasu

Compound sattrasadma -

Adverb -sattrasadma -sattrasadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria