Declension table of ?sattrapariveṣaṇa

Deva

NeuterSingularDualPlural
Nominativesattrapariveṣaṇam sattrapariveṣaṇe sattrapariveṣaṇāni
Vocativesattrapariveṣaṇa sattrapariveṣaṇe sattrapariveṣaṇāni
Accusativesattrapariveṣaṇam sattrapariveṣaṇe sattrapariveṣaṇāni
Instrumentalsattrapariveṣaṇena sattrapariveṣaṇābhyām sattrapariveṣaṇaiḥ
Dativesattrapariveṣaṇāya sattrapariveṣaṇābhyām sattrapariveṣaṇebhyaḥ
Ablativesattrapariveṣaṇāt sattrapariveṣaṇābhyām sattrapariveṣaṇebhyaḥ
Genitivesattrapariveṣaṇasya sattrapariveṣaṇayoḥ sattrapariveṣaṇānām
Locativesattrapariveṣaṇe sattrapariveṣaṇayoḥ sattrapariveṣaṇeṣu

Compound sattrapariveṣaṇa -

Adverb -sattrapariveṣaṇam -sattrapariveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria