Declension table of ?satti

Deva

FeminineSingularDualPlural
Nominativesattiḥ sattī sattayaḥ
Vocativesatte sattī sattayaḥ
Accusativesattim sattī sattīḥ
Instrumentalsattyā sattibhyām sattibhiḥ
Dativesattyai sattaye sattibhyām sattibhyaḥ
Ablativesattyāḥ satteḥ sattibhyām sattibhyaḥ
Genitivesattyāḥ satteḥ sattyoḥ sattīnām
Locativesattyām sattau sattyoḥ sattiṣu

Compound satti -

Adverb -satti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria