Declension table of ?sattamatā

Deva

FeminineSingularDualPlural
Nominativesattamatā sattamate sattamatāḥ
Vocativesattamate sattamate sattamatāḥ
Accusativesattamatām sattamate sattamatāḥ
Instrumentalsattamatayā sattamatābhyām sattamatābhiḥ
Dativesattamatāyai sattamatābhyām sattamatābhyaḥ
Ablativesattamatāyāḥ sattamatābhyām sattamatābhyaḥ
Genitivesattamatāyāḥ sattamatayoḥ sattamatānām
Locativesattamatāyām sattamatayoḥ sattamatāsu

Adverb -sattamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria