Declension table of sattama

Deva

NeuterSingularDualPlural
Nominativesattamam sattame sattamāni
Vocativesattama sattame sattamāni
Accusativesattamam sattame sattamāni
Instrumentalsattamena sattamābhyām sattamaiḥ
Dativesattamāya sattamābhyām sattamebhyaḥ
Ablativesattamāt sattamābhyām sattamebhyaḥ
Genitivesattamasya sattamayoḥ sattamānām
Locativesattame sattamayoḥ sattameṣu

Compound sattama -

Adverb -sattamam -sattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria