Declension table of ?sattāvatā

Deva

FeminineSingularDualPlural
Nominativesattāvatā sattāvate sattāvatāḥ
Vocativesattāvate sattāvate sattāvatāḥ
Accusativesattāvatām sattāvate sattāvatāḥ
Instrumentalsattāvatayā sattāvatābhyām sattāvatābhiḥ
Dativesattāvatāyai sattāvatābhyām sattāvatābhyaḥ
Ablativesattāvatāyāḥ sattāvatābhyām sattāvatābhyaḥ
Genitivesattāvatāyāḥ sattāvatayoḥ sattāvatānām
Locativesattāvatāyām sattāvatayoḥ sattāvatāsu

Adverb -sattāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria