Declension table of ?sattāvat

Deva

NeuterSingularDualPlural
Nominativesattāvat sattāvantī sattāvatī sattāvanti
Vocativesattāvat sattāvantī sattāvatī sattāvanti
Accusativesattāvat sattāvantī sattāvatī sattāvanti
Instrumentalsattāvatā sattāvadbhyām sattāvadbhiḥ
Dativesattāvate sattāvadbhyām sattāvadbhyaḥ
Ablativesattāvataḥ sattāvadbhyām sattāvadbhyaḥ
Genitivesattāvataḥ sattāvatoḥ sattāvatām
Locativesattāvati sattāvatoḥ sattāvatsu

Adverb -sattāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria