Declension table of ?sattāvat

Deva

MasculineSingularDualPlural
Nominativesattāvān sattāvantau sattāvantaḥ
Vocativesattāvan sattāvantau sattāvantaḥ
Accusativesattāvantam sattāvantau sattāvataḥ
Instrumentalsattāvatā sattāvadbhyām sattāvadbhiḥ
Dativesattāvate sattāvadbhyām sattāvadbhyaḥ
Ablativesattāvataḥ sattāvadbhyām sattāvadbhyaḥ
Genitivesattāvataḥ sattāvatoḥ sattāvatām
Locativesattāvati sattāvatoḥ sattāvatsu

Compound sattāvat -

Adverb -sattāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria