Declension table of ?sattāvāpyā

Deva

FeminineSingularDualPlural
Nominativesattāvāpyā sattāvāpye sattāvāpyāḥ
Vocativesattāvāpye sattāvāpye sattāvāpyāḥ
Accusativesattāvāpyām sattāvāpye sattāvāpyāḥ
Instrumentalsattāvāpyayā sattāvāpyābhyām sattāvāpyābhiḥ
Dativesattāvāpyāyai sattāvāpyābhyām sattāvāpyābhyaḥ
Ablativesattāvāpyāyāḥ sattāvāpyābhyām sattāvāpyābhyaḥ
Genitivesattāvāpyāyāḥ sattāvāpyayoḥ sattāvāpyānām
Locativesattāvāpyāyām sattāvāpyayoḥ sattāvāpyāsu

Adverb -sattāvāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria