Declension table of ?sattāvāpya

Deva

NeuterSingularDualPlural
Nominativesattāvāpyam sattāvāpye sattāvāpyāni
Vocativesattāvāpya sattāvāpye sattāvāpyāni
Accusativesattāvāpyam sattāvāpye sattāvāpyāni
Instrumentalsattāvāpyena sattāvāpyābhyām sattāvāpyaiḥ
Dativesattāvāpyāya sattāvāpyābhyām sattāvāpyebhyaḥ
Ablativesattāvāpyāt sattāvāpyābhyām sattāvāpyebhyaḥ
Genitivesattāvāpyasya sattāvāpyayoḥ sattāvāpyānām
Locativesattāvāpye sattāvāpyayoḥ sattāvāpyeṣu

Compound sattāvāpya -

Adverb -sattāvāpyam -sattāvāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria