Declension table of ?sattāmātrātman

Deva

MasculineSingularDualPlural
Nominativesattāmātrātmā sattāmātrātmānau sattāmātrātmānaḥ
Vocativesattāmātrātman sattāmātrātmānau sattāmātrātmānaḥ
Accusativesattāmātrātmānam sattāmātrātmānau sattāmātrātmanaḥ
Instrumentalsattāmātrātmanā sattāmātrātmabhyām sattāmātrātmabhiḥ
Dativesattāmātrātmane sattāmātrātmabhyām sattāmātrātmabhyaḥ
Ablativesattāmātrātmanaḥ sattāmātrātmabhyām sattāmātrātmabhyaḥ
Genitivesattāmātrātmanaḥ sattāmātrātmanoḥ sattāmātrātmanām
Locativesattāmātrātmani sattāmātrātmanoḥ sattāmātrātmasu

Compound sattāmātrātma -

Adverb -sattāmātrātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria