Declension table of ?satsampradāyapradīpikā

Deva

FeminineSingularDualPlural
Nominativesatsampradāyapradīpikā satsampradāyapradīpike satsampradāyapradīpikāḥ
Vocativesatsampradāyapradīpike satsampradāyapradīpike satsampradāyapradīpikāḥ
Accusativesatsampradāyapradīpikām satsampradāyapradīpike satsampradāyapradīpikāḥ
Instrumentalsatsampradāyapradīpikayā satsampradāyapradīpikābhyām satsampradāyapradīpikābhiḥ
Dativesatsampradāyapradīpikāyai satsampradāyapradīpikābhyām satsampradāyapradīpikābhyaḥ
Ablativesatsampradāyapradīpikāyāḥ satsampradāyapradīpikābhyām satsampradāyapradīpikābhyaḥ
Genitivesatsampradāyapradīpikāyāḥ satsampradāyapradīpikayoḥ satsampradāyapradīpikānām
Locativesatsampradāyapradīpikāyām satsampradāyapradīpikayoḥ satsampradāyapradīpikāsu

Adverb -satsampradāyapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria