Declension table of ?satsamāgama

Deva

MasculineSingularDualPlural
Nominativesatsamāgamaḥ satsamāgamau satsamāgamāḥ
Vocativesatsamāgama satsamāgamau satsamāgamāḥ
Accusativesatsamāgamam satsamāgamau satsamāgamān
Instrumentalsatsamāgamena satsamāgamābhyām satsamāgamaiḥ satsamāgamebhiḥ
Dativesatsamāgamāya satsamāgamābhyām satsamāgamebhyaḥ
Ablativesatsamāgamāt satsamāgamābhyām satsamāgamebhyaḥ
Genitivesatsamāgamasya satsamāgamayoḥ satsamāgamānām
Locativesatsamāgame satsamāgamayoḥ satsamāgameṣu

Compound satsamāgama -

Adverb -satsamāgamam -satsamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria