Declension table of satsaṅga

Deva

MasculineSingularDualPlural
Nominativesatsaṅgaḥ satsaṅgau satsaṅgāḥ
Vocativesatsaṅga satsaṅgau satsaṅgāḥ
Accusativesatsaṅgam satsaṅgau satsaṅgān
Instrumentalsatsaṅgena satsaṅgābhyām satsaṅgaiḥ satsaṅgebhiḥ
Dativesatsaṅgāya satsaṅgābhyām satsaṅgebhyaḥ
Ablativesatsaṅgāt satsaṅgābhyām satsaṅgebhyaḥ
Genitivesatsaṅgasya satsaṅgayoḥ satsaṅgānām
Locativesatsaṅge satsaṅgayoḥ satsaṅgeṣu

Compound satsaṅga -

Adverb -satsaṅgam -satsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria