Declension table of ?satsaṃvinmayatva

Deva

NeuterSingularDualPlural
Nominativesatsaṃvinmayatvam satsaṃvinmayatve satsaṃvinmayatvāni
Vocativesatsaṃvinmayatva satsaṃvinmayatve satsaṃvinmayatvāni
Accusativesatsaṃvinmayatvam satsaṃvinmayatve satsaṃvinmayatvāni
Instrumentalsatsaṃvinmayatvena satsaṃvinmayatvābhyām satsaṃvinmayatvaiḥ
Dativesatsaṃvinmayatvāya satsaṃvinmayatvābhyām satsaṃvinmayatvebhyaḥ
Ablativesatsaṃvinmayatvāt satsaṃvinmayatvābhyām satsaṃvinmayatvebhyaḥ
Genitivesatsaṃvinmayatvasya satsaṃvinmayatvayoḥ satsaṃvinmayatvānām
Locativesatsaṃvinmayatve satsaṃvinmayatvayoḥ satsaṃvinmayatveṣu

Compound satsaṃvinmayatva -

Adverb -satsaṃvinmayatvam -satsaṃvinmayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria