Declension table of ?satsaṃvinmaya

Deva

NeuterSingularDualPlural
Nominativesatsaṃvinmayam satsaṃvinmaye satsaṃvinmayāni
Vocativesatsaṃvinmaya satsaṃvinmaye satsaṃvinmayāni
Accusativesatsaṃvinmayam satsaṃvinmaye satsaṃvinmayāni
Instrumentalsatsaṃvinmayena satsaṃvinmayābhyām satsaṃvinmayaiḥ
Dativesatsaṃvinmayāya satsaṃvinmayābhyām satsaṃvinmayebhyaḥ
Ablativesatsaṃvinmayāt satsaṃvinmayābhyām satsaṃvinmayebhyaḥ
Genitivesatsaṃvinmayasya satsaṃvinmayayoḥ satsaṃvinmayānām
Locativesatsaṃvinmaye satsaṃvinmayayoḥ satsaṃvinmayeṣu

Compound satsaṃvinmaya -

Adverb -satsaṃvinmayam -satsaṃvinmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria