Declension table of ?satsaṃvinmaya

Deva

MasculineSingularDualPlural
Nominativesatsaṃvinmayaḥ satsaṃvinmayau satsaṃvinmayāḥ
Vocativesatsaṃvinmaya satsaṃvinmayau satsaṃvinmayāḥ
Accusativesatsaṃvinmayam satsaṃvinmayau satsaṃvinmayān
Instrumentalsatsaṃvinmayena satsaṃvinmayābhyām satsaṃvinmayaiḥ satsaṃvinmayebhiḥ
Dativesatsaṃvinmayāya satsaṃvinmayābhyām satsaṃvinmayebhyaḥ
Ablativesatsaṃvinmayāt satsaṃvinmayābhyām satsaṃvinmayebhyaḥ
Genitivesatsaṃvinmayasya satsaṃvinmayayoḥ satsaṃvinmayānām
Locativesatsaṃvinmaye satsaṃvinmayayoḥ satsaṃvinmayeṣu

Compound satsaṃvinmaya -

Adverb -satsaṃvinmayam -satsaṃvinmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria