Declension table of ?satsaṃsarga

Deva

MasculineSingularDualPlural
Nominativesatsaṃsargaḥ satsaṃsargau satsaṃsargāḥ
Vocativesatsaṃsarga satsaṃsargau satsaṃsargāḥ
Accusativesatsaṃsargam satsaṃsargau satsaṃsargān
Instrumentalsatsaṃsargeṇa satsaṃsargābhyām satsaṃsargaiḥ satsaṃsargebhiḥ
Dativesatsaṃsargāya satsaṃsargābhyām satsaṃsargebhyaḥ
Ablativesatsaṃsargāt satsaṃsargābhyām satsaṃsargebhyaḥ
Genitivesatsaṃsargasya satsaṃsargayoḥ satsaṃsargāṇām
Locativesatsaṃsarge satsaṃsargayoḥ satsaṃsargeṣu

Compound satsaṃsarga -

Adverb -satsaṃsargam -satsaṃsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria