Declension table of ?satsannidhāna

Deva

NeuterSingularDualPlural
Nominativesatsannidhānam satsannidhāne satsannidhānāni
Vocativesatsannidhāna satsannidhāne satsannidhānāni
Accusativesatsannidhānam satsannidhāne satsannidhānāni
Instrumentalsatsannidhānena satsannidhānābhyām satsannidhānaiḥ
Dativesatsannidhānāya satsannidhānābhyām satsannidhānebhyaḥ
Ablativesatsannidhānāt satsannidhānābhyām satsannidhānebhyaḥ
Genitivesatsannidhānasya satsannidhānayoḥ satsannidhānānām
Locativesatsannidhāne satsannidhānayoḥ satsannidhāneṣu

Compound satsannidhāna -

Adverb -satsannidhānam -satsannidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria