Declension table of ?satsaṅkalpā

Deva

FeminineSingularDualPlural
Nominativesatsaṅkalpā satsaṅkalpe satsaṅkalpāḥ
Vocativesatsaṅkalpe satsaṅkalpe satsaṅkalpāḥ
Accusativesatsaṅkalpām satsaṅkalpe satsaṅkalpāḥ
Instrumentalsatsaṅkalpayā satsaṅkalpābhyām satsaṅkalpābhiḥ
Dativesatsaṅkalpāyai satsaṅkalpābhyām satsaṅkalpābhyaḥ
Ablativesatsaṅkalpāyāḥ satsaṅkalpābhyām satsaṅkalpābhyaḥ
Genitivesatsaṅkalpāyāḥ satsaṅkalpayoḥ satsaṅkalpānām
Locativesatsaṅkalpāyām satsaṅkalpayoḥ satsaṅkalpāsu

Adverb -satsaṅkalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria