Declension table of ?satsaṅkalpa

Deva

MasculineSingularDualPlural
Nominativesatsaṅkalpaḥ satsaṅkalpau satsaṅkalpāḥ
Vocativesatsaṅkalpa satsaṅkalpau satsaṅkalpāḥ
Accusativesatsaṅkalpam satsaṅkalpau satsaṅkalpān
Instrumentalsatsaṅkalpena satsaṅkalpābhyām satsaṅkalpaiḥ satsaṅkalpebhiḥ
Dativesatsaṅkalpāya satsaṅkalpābhyām satsaṅkalpebhyaḥ
Ablativesatsaṅkalpāt satsaṅkalpābhyām satsaṅkalpebhyaḥ
Genitivesatsaṅkalpasya satsaṅkalpayoḥ satsaṅkalpānām
Locativesatsaṅkalpe satsaṅkalpayoḥ satsaṅkalpeṣu

Compound satsaṅkalpa -

Adverb -satsaṅkalpam -satsaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria