Declension table of ?satsaṅgraha

Deva

NeuterSingularDualPlural
Nominativesatsaṅgraham satsaṅgrahe satsaṅgrahāṇi
Vocativesatsaṅgraha satsaṅgrahe satsaṅgrahāṇi
Accusativesatsaṅgraham satsaṅgrahe satsaṅgrahāṇi
Instrumentalsatsaṅgraheṇa satsaṅgrahābhyām satsaṅgrahaiḥ
Dativesatsaṅgrahāya satsaṅgrahābhyām satsaṅgrahebhyaḥ
Ablativesatsaṅgrahāt satsaṅgrahābhyām satsaṅgrahebhyaḥ
Genitivesatsaṅgrahasya satsaṅgrahayoḥ satsaṅgrahāṇām
Locativesatsaṅgrahe satsaṅgrahayoḥ satsaṅgraheṣu

Compound satsaṅgraha -

Adverb -satsaṅgraham -satsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria