Declension table of ?satsaṅgraha

Deva

MasculineSingularDualPlural
Nominativesatsaṅgrahaḥ satsaṅgrahau satsaṅgrahāḥ
Vocativesatsaṅgraha satsaṅgrahau satsaṅgrahāḥ
Accusativesatsaṅgraham satsaṅgrahau satsaṅgrahān
Instrumentalsatsaṅgraheṇa satsaṅgrahābhyām satsaṅgrahaiḥ satsaṅgrahebhiḥ
Dativesatsaṅgrahāya satsaṅgrahābhyām satsaṅgrahebhyaḥ
Ablativesatsaṅgrahāt satsaṅgrahābhyām satsaṅgrahebhyaḥ
Genitivesatsaṅgrahasya satsaṅgrahayoḥ satsaṅgrahāṇām
Locativesatsaṅgrahe satsaṅgrahayoḥ satsaṅgraheṣu

Compound satsaṅgraha -

Adverb -satsaṅgraham -satsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria